SlideShare una empresa de Scribd logo
1 de 31
Descargar para leer sin conexión
तदर्थकारि चिककत्सा
Dr Vidyanand Mohan
2nd yr MD(Ayu) Scholar
Dept. of Samhita
SDMCAU, Udupi
श्री:
Under the valuable guidance of ...
Dr Shrikanth P.H
MD(Ayu.) [G.A.U]
Professor and H.O.D
Dept of P.G Studies in Samhita and Siddhanta
S.D.M College of Ayurveda
Udupi
चिककत्सा-निरुक्तत
• ‘कित ्रोगापनयने’ ।
(वाचस्पत्यम्)
3
चिककत्सा- Defenitions
• चतुर्ाां भिषगादीनाां शस्तानाां धातुवैित ते ।
प्रवतत्तिधाातुसाम्यार्ाा चचकित्सेत्यभिधययते ॥
(च.सू.९/५)
• याभि: कियाभिर्ाायन्ते शरीरे धातव: समा: ।
सा चचकित्सा त्तविारार्ाां िमा तद्भिषर्ाां स्मततम्॥
(च.सू.१६/३४)
4
• या किया व्याचधहाररर्य सा चचकित्सा ननगद्यते ॥
(िा.प्र.)
• चचकित्सा रोगननदानप्रनतिार: ।
(वैद्यिशब्दभसन्धु)
• चचकित्सा रुक्प्प्रनतकिया ।
(अमरिोशम्)
5
तदर्थकारि चिककत्सा
6
तदर्थकारि (उियार्ािारर) चचकित्सा )
तत ्-ननदानव्याचध त्तवपयाय साध्यां ,
अर्ं- रोगोपशमलक्षर्ां ििुां शयलां यस्य तत ्–तदर्थकारि ।
(अ.हॄ.सु.८/२४- अरुर्दि)
7
तदर्ािारर वेनत । तच्छब्देन हेतुव्याचधत्तवपयायौ गतह्यते
ननदानव्याचधत्तवपयायसाध्यमर्ां रोगोपशमनलक्षर्ां ििुां
शयलां यस्य तत ्तदर्ािारर... ॥
(अ.हॄ.सू.८.२४- हॄदयबोचधिा)
(एवमन्यानत्तप व्याधयन ्स्वननदानत्तवपयायात्
चचकित्सेद्...............॥
तदर्ािारर वा ......)
(अ.हॄ.सू.८/२२-२४)
8
अत्तवपरीतमेव सद्िेषर्ां हेतुव्याचधत्तवपरीतमर्ां िरोनत ।
(अ.सां.सू.१२/७)
रोगात ्अत्तवपरीतमत्तप त्तवपरीतार्ां रोगस्य नाशनां िरोनत
इनत ।
(अ.सां.सू.१२/७- इन्दु)
9
हेतुव्याधयो: अत्तवपरीता अत्तप, हेतु रूपा इव िासमाना
व्याचधरूपा इव िासमाना,
हेतुव्याचधत्तवपयायस्तानाां अर्ां व्याध्युपशमलक्षर्ां
िु वान्न्त ।
(अ.हॄ.नन.१/६- अरुर्दि)
10
Contextual Illustration
त्तपिे अन्तननागूढे त्तवमागागे वा स्वेद इत्यादय: ।
स्वेदो हह त्तपिस्य न त्तवपयास्त:,
अर्ां तु त्तवपयास्तस्य िरोनत त्तपिशमनाख्यम्।
(अ.हॄ.नन.१/६-हेमाहि)
11
• The treatment which seems to aggrevate the
present disease.
• But it is not aggrevating the disease indeed.
• According to अष्टाङ्गसांग्रह, उियार्ािारी चचकित्सा
is दैवव्यपाश्रयचचकित्सा
उियार्ािारर पुनदैवव्यपाश्रयमौषधम ्॥
(अ.सां.सू.१२)
12
छद्ायाां छदानम्
अनतसारे त्तवरेचनम ्
मदात्यये मद्यपानम ्
तुत्र्दग्धेऽन्ग्नप्रतपनम्
(अ.सां.सू.१२/७)
EXAMPLES
13
त्तपिे अन्तननागूढे त्तवमागागे वा स्वेद:,
िट्वम्ललवर्तयक्ष्र्ोष्र् अभ्यवहारश्च,
बहह: प्रविानाय स्वमागा अपादानाय च
(अ.सां.सू.१२/७)
14
श्लेष्मणर् चान्तननागूढे स्तब्धे बहह: शयतोपचार:,
तत ्पयडितस्य उष्मर्: अन्त:प्रवेशेन िफो
त्तवलयतामुपयानत
(अ.सां.सू.१२/७)
15
DISCUSSION
16
छर्थ्ाां छदथिम्
POINTS TO BE CONSIDERED
Less significance of अन्ग्नबल
बल of the patient- प्रवर
बहुदोषावस्र्ा
----------------------------------------------------------
• Contraindicated in वानति छद्ाहद
17
छर्थ्ाां छदथिम्
आमाशयोत्क्प्लेशिवा: प्रायश्च्छद्ायो हहतां तत:
लङ्घनां प्रागतते वायोवामनां तत्र योर्येत ्॥
बभलनो बहुदोषस्य वमत: प्रततां बहु ।
(अ.हॄ.चच.६/१)
18
अनतसािे वििेििम ्
POINTS TO BE CONSIDERED
त्तवबद्धता of दोषा’s
दोषबाहुल्यता
अन्ग्नबल of the patient
19
अनतसािे वििेििम ्
• त्तवबद्धां दोषबहुलो दीप्तान्ग्नयोऽनतसायाते ।
ित ष्र्ात्तविङ्गत्रत्रफलािषायैस्तां त्तवरेचयेत ्॥
(अ.हॄ.चच.९/१५)
अत्तप चाध्मानगुरुताशूलस्तैभमत्यिाररणर् ।
प्रार्दा प्रार्दा दोषे त्तवबद्धे सम्प्रवनतानय ॥
(अ.हॄ.चच.९/४)
20
मदात्््े मर््पािम ्
POINTS TO BE CONSIDERED
Following of proper त्तवचध
Optimum quantity of मद्य (समपयत)
Special gunas of मद्य as such and its combined
गुर्ा’s
सात्म्य of मद्य
21
मदात्््े मर््पािम ्
हीनभमथ्याहदपयतेन यो व्याचधरुपर्ायते ।
समपीतेि तेनैव स मद्येनोपशाम्यनत ॥
(अ.हॄ.चच.७/२)
22
र्यर्ााममद्यदोषस्य प्रिाङ्क्षालाघवे सनत ।
यौचगिां विचििर््ुततां मद्यमेव ननहन्न्त तान्॥
क्षारो हह यानत माधुयां शयघ्रमम्लोपसांहहत: ।
मद्यमम्लेषु च श्रेष्ठां दोषविष््न्दिादलम्॥
तयक्ष्र्ोष्र्ाद्यै: पुरा प्रोक्प्तैदीपनाद्यैस्तर्ा गुणै: ।
सात्््त्वाच्च तदेवास्य धातुसाम्यिरां परम्॥
(अ.हॄ.चच.७/७-९)
23
When to apply तदर्थकारि चिककत्सा ?
एवमन्यानत्तप व्याधयन ्स्वननदानत्तवपयायात ्।
चचकित्सेदनुबन्धे तु सनत हेतुत्तवपयायम ्।
त्यक्प्त्वा यर्ायर्ां वैद्यो युञ्ज्याद्व्याचधत्तवपयायम ्॥
तदर्ािारर वा_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ ॥
(अ.हॄ.सू)
24
25
Relation in between उपश् and तदर्थकारि चिककत्सा.
• उपशय is one among the ननदान पञ्जचि (रोग
परीक्षा)
‘रोगां ननदानप्राग्रूपलक्षर्ोपश्ान्प्तभि:’ ॥
(अ.हॄ.सू.१/२२)
ननदानां पूवारूपाणर् रूपाण्युपश्स्तर्ा ।
सांप्रान्प्तश्चेनत त्तवज्ञानां रोगार्ाां पञ्जचधा स्मततम ्॥
(अ.हॄ.नन.१/२)
26
उपश्
हेतुव्याचधत्तवपयास्तत्तवपयास्तार्ािाररर्ाम्।
औषधान्नत्तवहारार्ामुपयोगां सुखावह्म्॥
त्तवद्यादुपशयां व्याधे: स हह सात्म्यभमनत स्मतत: ।
(अ.हॄ.नन.१/६)
27
• हेतुत्तवपरीतम्
• व्याचधत्तवपरीतम ्
• हेतुव्याचधत्तवपरीतम्
• हेतुत्तवपरीतार्ािारर
• व्याचधत्तवपरीतार्ािारर
• हेतुव्याचधत्तवपरीतार्ािारर
औषध- अन्न- त्तवहार
28
उपशय – Therapeutic approach for the diagnostic
purpose.
Especially for diagnosis of व्याधय’s having गूढभलङ्ग
गूढभलङ्गां व्याचधां उपशय अनुपशयाभ्याां...।
(च.त्तव.४/८)
(Utility of अनुमान प्रमार् in रोगत्तवशेषत्तवज्ञान)
29
To Sum Up...
• Ultimately there is reversal of हेतु itself in
तदर्ािारर चचकित्सा.
• But the way of approach to reverse the हेतु is
different.
• र्लप्रतरर् in ऊरुस्तम्ि (example told in
madukosha to highlight this conclusion).
• So तदर्ािारर can be considered under हेतुत्तवपरीत
category.
30
31

Más contenido relacionado

La actualidad más candente

La actualidad más candente (20)

DIAGNOSTIC APPROACH TO GRAHANI ROGA
DIAGNOSTIC APPROACH TO GRAHANI ROGADIAGNOSTIC APPROACH TO GRAHANI ROGA
DIAGNOSTIC APPROACH TO GRAHANI ROGA
 
Case presentation kitibha Kushtha
Case presentation kitibha KushthaCase presentation kitibha Kushtha
Case presentation kitibha Kushtha
 
Prameha Samanya Samprapti (Pathogenesis)
Prameha Samanya Samprapti (Pathogenesis)Prameha Samanya Samprapti (Pathogenesis)
Prameha Samanya Samprapti (Pathogenesis)
 
Virechana Karmukata
Virechana KarmukataVirechana Karmukata
Virechana Karmukata
 
Asthi Kshaya - Asthi sousirya (osteoporosis)
Asthi Kshaya - Asthi sousirya (osteoporosis)Asthi Kshaya - Asthi sousirya (osteoporosis)
Asthi Kshaya - Asthi sousirya (osteoporosis)
 
Kustha
Kustha Kustha
Kustha
 
Introduction to jwara
Introduction to jwaraIntroduction to jwara
Introduction to jwara
 
Vaitarana basti,krimigna basti,lekana basti
Vaitarana basti,krimigna basti,lekana bastiVaitarana basti,krimigna basti,lekana basti
Vaitarana basti,krimigna basti,lekana basti
 
Kayachkitsa imp schlok part 5
Kayachkitsa imp schlok  part  5Kayachkitsa imp schlok  part  5
Kayachkitsa imp schlok part 5
 
Amavata
AmavataAmavata
Amavata
 
udara roga ascites
udara roga ascitesudara roga ascites
udara roga ascites
 
swedana karma (sudation therapy)
swedana karma (sudation therapy)swedana karma (sudation therapy)
swedana karma (sudation therapy)
 
THEORY OF GANDUSHA & MUKHA LEPA
  THEORY OF GANDUSHA & MUKHA LEPA  THEORY OF GANDUSHA & MUKHA LEPA
THEORY OF GANDUSHA & MUKHA LEPA
 
Mutrashmari
MutrashmariMutrashmari
Mutrashmari
 
Ashmari NIDANA SAMPRAPTI
 Ashmari NIDANA SAMPRAPTI  Ashmari NIDANA SAMPRAPTI
Ashmari NIDANA SAMPRAPTI
 
CONCEPT OF SHODHANA
CONCEPT OF SHODHANACONCEPT OF SHODHANA
CONCEPT OF SHODHANA
 
Grahni an approach towards diagnosis and management of the
Grahni an approach towards diagnosis and management of theGrahni an approach towards diagnosis and management of the
Grahni an approach towards diagnosis and management of the
 
Klaibya
KlaibyaKlaibya
Klaibya
 
Avabahuka chikitsa dr prashanth a s
Avabahuka chikitsa dr prashanth a sAvabahuka chikitsa dr prashanth a s
Avabahuka chikitsa dr prashanth a s
 
ARSHA - Dravya Prayoga.pptx
ARSHA - Dravya Prayoga.pptxARSHA - Dravya Prayoga.pptx
ARSHA - Dravya Prayoga.pptx
 

Tadarthakari chikitsa

  • 1. तदर्थकारि चिककत्सा Dr Vidyanand Mohan 2nd yr MD(Ayu) Scholar Dept. of Samhita SDMCAU, Udupi श्री:
  • 2. Under the valuable guidance of ... Dr Shrikanth P.H MD(Ayu.) [G.A.U] Professor and H.O.D Dept of P.G Studies in Samhita and Siddhanta S.D.M College of Ayurveda Udupi
  • 4. चिककत्सा- Defenitions • चतुर्ाां भिषगादीनाां शस्तानाां धातुवैित ते । प्रवतत्तिधाातुसाम्यार्ाा चचकित्सेत्यभिधययते ॥ (च.सू.९/५) • याभि: कियाभिर्ाायन्ते शरीरे धातव: समा: । सा चचकित्सा त्तविारार्ाां िमा तद्भिषर्ाां स्मततम्॥ (च.सू.१६/३४) 4
  • 5. • या किया व्याचधहाररर्य सा चचकित्सा ननगद्यते ॥ (िा.प्र.) • चचकित्सा रोगननदानप्रनतिार: । (वैद्यिशब्दभसन्धु) • चचकित्सा रुक्प्प्रनतकिया । (अमरिोशम्) 5
  • 7. तदर्थकारि (उियार्ािारर) चचकित्सा ) तत ्-ननदानव्याचध त्तवपयाय साध्यां , अर्ं- रोगोपशमलक्षर्ां ििुां शयलां यस्य तत ्–तदर्थकारि । (अ.हॄ.सु.८/२४- अरुर्दि) 7
  • 8. तदर्ािारर वेनत । तच्छब्देन हेतुव्याचधत्तवपयायौ गतह्यते ननदानव्याचधत्तवपयायसाध्यमर्ां रोगोपशमनलक्षर्ां ििुां शयलां यस्य तत ्तदर्ािारर... ॥ (अ.हॄ.सू.८.२४- हॄदयबोचधिा) (एवमन्यानत्तप व्याधयन ्स्वननदानत्तवपयायात् चचकित्सेद्...............॥ तदर्ािारर वा ......) (अ.हॄ.सू.८/२२-२४) 8
  • 9. अत्तवपरीतमेव सद्िेषर्ां हेतुव्याचधत्तवपरीतमर्ां िरोनत । (अ.सां.सू.१२/७) रोगात ्अत्तवपरीतमत्तप त्तवपरीतार्ां रोगस्य नाशनां िरोनत इनत । (अ.सां.सू.१२/७- इन्दु) 9
  • 10. हेतुव्याधयो: अत्तवपरीता अत्तप, हेतु रूपा इव िासमाना व्याचधरूपा इव िासमाना, हेतुव्याचधत्तवपयायस्तानाां अर्ां व्याध्युपशमलक्षर्ां िु वान्न्त । (अ.हॄ.नन.१/६- अरुर्दि) 10
  • 11. Contextual Illustration त्तपिे अन्तननागूढे त्तवमागागे वा स्वेद इत्यादय: । स्वेदो हह त्तपिस्य न त्तवपयास्त:, अर्ां तु त्तवपयास्तस्य िरोनत त्तपिशमनाख्यम्। (अ.हॄ.नन.१/६-हेमाहि) 11
  • 12. • The treatment which seems to aggrevate the present disease. • But it is not aggrevating the disease indeed. • According to अष्टाङ्गसांग्रह, उियार्ािारी चचकित्सा is दैवव्यपाश्रयचचकित्सा उियार्ािारर पुनदैवव्यपाश्रयमौषधम ्॥ (अ.सां.सू.१२) 12
  • 13. छद्ायाां छदानम् अनतसारे त्तवरेचनम ् मदात्यये मद्यपानम ् तुत्र्दग्धेऽन्ग्नप्रतपनम् (अ.सां.सू.१२/७) EXAMPLES 13
  • 14. त्तपिे अन्तननागूढे त्तवमागागे वा स्वेद:, िट्वम्ललवर्तयक्ष्र्ोष्र् अभ्यवहारश्च, बहह: प्रविानाय स्वमागा अपादानाय च (अ.सां.सू.१२/७) 14
  • 15. श्लेष्मणर् चान्तननागूढे स्तब्धे बहह: शयतोपचार:, तत ्पयडितस्य उष्मर्: अन्त:प्रवेशेन िफो त्तवलयतामुपयानत (अ.सां.सू.१२/७) 15
  • 17. छर्थ्ाां छदथिम् POINTS TO BE CONSIDERED Less significance of अन्ग्नबल बल of the patient- प्रवर बहुदोषावस्र्ा ---------------------------------------------------------- • Contraindicated in वानति छद्ाहद 17
  • 18. छर्थ्ाां छदथिम् आमाशयोत्क्प्लेशिवा: प्रायश्च्छद्ायो हहतां तत: लङ्घनां प्रागतते वायोवामनां तत्र योर्येत ्॥ बभलनो बहुदोषस्य वमत: प्रततां बहु । (अ.हॄ.चच.६/१) 18
  • 19. अनतसािे वििेििम ् POINTS TO BE CONSIDERED त्तवबद्धता of दोषा’s दोषबाहुल्यता अन्ग्नबल of the patient 19
  • 20. अनतसािे वििेििम ् • त्तवबद्धां दोषबहुलो दीप्तान्ग्नयोऽनतसायाते । ित ष्र्ात्तविङ्गत्रत्रफलािषायैस्तां त्तवरेचयेत ्॥ (अ.हॄ.चच.९/१५) अत्तप चाध्मानगुरुताशूलस्तैभमत्यिाररणर् । प्रार्दा प्रार्दा दोषे त्तवबद्धे सम्प्रवनतानय ॥ (अ.हॄ.चच.९/४) 20
  • 21. मदात्््े मर््पािम ् POINTS TO BE CONSIDERED Following of proper त्तवचध Optimum quantity of मद्य (समपयत) Special gunas of मद्य as such and its combined गुर्ा’s सात्म्य of मद्य 21
  • 22. मदात्््े मर््पािम ् हीनभमथ्याहदपयतेन यो व्याचधरुपर्ायते । समपीतेि तेनैव स मद्येनोपशाम्यनत ॥ (अ.हॄ.चच.७/२) 22
  • 23. र्यर्ााममद्यदोषस्य प्रिाङ्क्षालाघवे सनत । यौचगिां विचििर््ुततां मद्यमेव ननहन्न्त तान्॥ क्षारो हह यानत माधुयां शयघ्रमम्लोपसांहहत: । मद्यमम्लेषु च श्रेष्ठां दोषविष््न्दिादलम्॥ तयक्ष्र्ोष्र्ाद्यै: पुरा प्रोक्प्तैदीपनाद्यैस्तर्ा गुणै: । सात्््त्वाच्च तदेवास्य धातुसाम्यिरां परम्॥ (अ.हॄ.चच.७/७-९) 23
  • 24. When to apply तदर्थकारि चिककत्सा ? एवमन्यानत्तप व्याधयन ्स्वननदानत्तवपयायात ्। चचकित्सेदनुबन्धे तु सनत हेतुत्तवपयायम ्। त्यक्प्त्वा यर्ायर्ां वैद्यो युञ्ज्याद्व्याचधत्तवपयायम ्॥ तदर्ािारर वा_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ ॥ (अ.हॄ.सू) 24
  • 25. 25
  • 26. Relation in between उपश् and तदर्थकारि चिककत्सा. • उपशय is one among the ननदान पञ्जचि (रोग परीक्षा) ‘रोगां ननदानप्राग्रूपलक्षर्ोपश्ान्प्तभि:’ ॥ (अ.हॄ.सू.१/२२) ननदानां पूवारूपाणर् रूपाण्युपश्स्तर्ा । सांप्रान्प्तश्चेनत त्तवज्ञानां रोगार्ाां पञ्जचधा स्मततम ्॥ (अ.हॄ.नन.१/२) 26
  • 28. • हेतुत्तवपरीतम् • व्याचधत्तवपरीतम ् • हेतुव्याचधत्तवपरीतम् • हेतुत्तवपरीतार्ािारर • व्याचधत्तवपरीतार्ािारर • हेतुव्याचधत्तवपरीतार्ािारर औषध- अन्न- त्तवहार 28
  • 29. उपशय – Therapeutic approach for the diagnostic purpose. Especially for diagnosis of व्याधय’s having गूढभलङ्ग गूढभलङ्गां व्याचधां उपशय अनुपशयाभ्याां...। (च.त्तव.४/८) (Utility of अनुमान प्रमार् in रोगत्तवशेषत्तवज्ञान) 29
  • 30. To Sum Up... • Ultimately there is reversal of हेतु itself in तदर्ािारर चचकित्सा. • But the way of approach to reverse the हेतु is different. • र्लप्रतरर् in ऊरुस्तम्ि (example told in madukosha to highlight this conclusion). • So तदर्ािारर can be considered under हेतुत्तवपरीत category. 30
  • 31. 31